MP Board Class 6th Sanskrit Solutions Chapter 15 स्वतन्त्रतादिवसः

MP Board Class 6th Sanskrit Solutions Chapter 15 स्वतन्त्रतादिवसः

MPBoardClass6thSanskritSolutions 23

MP Board Class 6th Sanskrit

MP Board Class 6th Sanskrit Chapter 15 अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत (एक शब्द में उत्तर लिखो)
(क) कस्मिन् मासे स्वतन्त्रतादिवसः भवति? (किस महीने में स्वतन्त्रता दिवस होता है?)
उत्तर:
अगस्तमासे  

(ख) विद्यालये कः ध्वजोत्तोलनं करिष्यति? (विद्यालय में ध्वजारोहण कौन करेगा?)
उत्तर:
प्रधानाध्यापकः

(ग) सुरेशमीनाक्षीकाशीनाथैश्च सह कस्य अभ्यासः करणीयः? (सुरेश, मीनाक्षी, काशीनाथ के साथ किसका अभ्यास करना है?)
उत्तर:
समूहगीतस्य

(घ) भगतसिंहादयः कस्यै प्राणार्पणम् अकुर्वन्? (भगतसिंह आदि ने किसके लिए प्राण अर्पित कर दिए?)
उत्तर:
स्वतन्त्रतायै।

प्रश्न 2.
एकवाक्येन उत्तरं लिखत (एक वाक्य में उत्तर लिखो)
(क) प्रथमस्वतन्त्रतासंग्रामः कदा अभवत्? (पहला स्वतन्त्रता संग्राम कब हुआ?)
उत्तर:
प्रथम स्वतन्त्रता संग्रामः ईसवीय वर्षे १८५७ तमे अभवत्। (प्रथम स्वतन्त्रता संग्राम सन् १८५७ ई. में हुआ था।)  

(ख) छात्राः पङ्क्तिबद्धाः कुत्र स्थास्यन्ति? (छात्र पंक्तिबद्ध होकर कहाँ खड़े होंगे?)
उत्तर:
छात्राः पंक्तिबद्धाः ध्वजस्थलस्य समीपे स्थास्यन्ति। (छात्र पंक्तिबद्ध हो, ध्वजस्थल के पास खड़े लागे।)

(ग) के विद्यालये विशेषसज्जां कुर्वन्ति? (विद्यालय में विशेष सजावट कौन करते हैं?)
उत्तर:
वरिष्ठाः छात्राः विद्यालये विशेषसज्जां कुर्वन्ति? (वरिष्ठ छात्र विद्यालय में विशेष सज्जा करते हैं।)

(घ) भारतीयाः कस्यै निरन्तरं प्रयासम् अकुर्वन्? (भारतीयों ने किसके लिए निरन्तर प्रयास किये थे?)
उत्तर:
भारतीयाः स्वतन्त्रतायै निरन्तरं प्रयासम् अकुर्वन् (भारतीयों ने स्वतन्त्रता के लिए निरन्तर प्रयास किये।)

प्रश्न 3.
प्रश्नवाचक शब्दान् प्रयुज्य प्रश्ननिर्माणं कुरुत (प्रश्नवाचक शब्दों का प्रयोग करके प्रश्न निर्माण करो)-
(किम्, के, कस्य, कदा)
(क) छात्राः प्रातः सप्तवादने विद्यालयम् आगमिष्यन्ति।
(ख) ‘क्रान्तिकारीणां कार्यम्’ इति नागेशस्य भाषणस्य विषयः।
(ग) सर्वे समवेतस्वरेण ‘जनगणमन’ इति राष्ट्रगानं गास्यन्ति।
(घ) वरदा संस्कृतमाध्यमेन भाषणं करिष्यति।
उत्तर:
(क) छात्राः प्रातः कदा विद्यालये आगमिष्यन्ति?
(ख) ‘क्रान्तिकारीणां कार्यम्’ इति कस्य भाषणस्यं विषयः?
(ग) के समवेतस्वरेण ‘जनगणमन’ इति राष्ट्रगानं गास्यन्ति?
(घ) वरदा संस्कृतमाध्यमेन किम् करिष्यति?

प्रश्न 4.
निर्देशानुसारं लकारपरिवर्तनं कुरुत (निर्देशानुसार लकार में परिवर्तन करो)
(क) करिष्यन्ति – लङ्लकारे
(ख) स्थास्यन्ति – लट्लकारे
(ग) भविष्यन्ति – लङ्लकारे
(घ) करिष्यन्ति – लट्लकारे
उत्तर:
(क) अकुर्वन्
(ख) तिष्ठन्ति
(ग) अभवन्
(घ) कुर्वन्ति।

प्रश्न 5.
कोष्ठकात् उचितशब्दान् चित्वा रिक्तस्थानानि पूरयत (कोष्ठक से उचित शब्दों को चुनकर रिक्त स्थानों को भरो)
(क) श्व: ……….. पञ्चदशदिनाङ्क भविष्यति। (अगस्तमासं/अगस्तमासस्य)
(ख) ………. छात्राः विशेषसज्जां कुर्वन्ति। (अष्टमकक्षायाः/अष्टमकक्षया)
(ग) इदानीं वयं ………… गच्छामः।, (गृह/गृहस्य)
(घ) भोः ………… (मनधीर/मनधीरः)
उत्तर:
(क) अगस्तमासस्य
(ख) अष्टमकक्षाया
(ग) गृहं
(घ) मनधीर। प्रश्न 6.
उचितक्रमेण वाक्यानां पुनर्लेखनं कुरुत (उचित क्रम से वाक्यों को पुनः लिखो)
(क) ध्वजस्थलस्य समीपे छात्राः पङ्क्तिबद्धाः स्थास्यन्ति।
(ख) प्रातः सप्तवादने छात्राः विद्यालयम् आगमिष्यन्ति।
(ग) प्रधानाध्यापकः ध्वजोत्तोलनं करिष्यति।
(घ) छात्राः विद्यालये विशेषसज्जां कुर्वन्ति।
(ङ) स्वतन्त्रतादिवसस्य उत्सवः भविष्यति।
उत्तर:
(ङ) स्वतन्त्रतादिवसस्य उत्सवः भविष्यति।
(घ) छात्राः विद्यालये विशेषसज्जां कुर्वन्ति।
(ख) प्रातः सप्तवादने छात्राः विद्यालयम् आगमिष्यन्ति।
(क) ध्वजस्थलस्य समीपे छात्राः पङ्क्तिबद्धाः स्थास्यन्ति।
(ग) प्रधानाध्यापकः ध्वजोत्तोलनं करिष्यति। योग्यताविस्तारः शब्दचयनं कृत्वा राष्ट्रध्वजस्य वर्णनं कुरुत (शब्द चुनकर राष्ट्रध्वज का वर्णन करो)
(क) राष्ट्रध्वजे (त्रयः/चत्वारः) वर्णाः सन्ति।
(ख) ध्वजस्य प्रथमपट्टिकायां (हरितः/केसरः) वर्णः वर्तते।
(ग) ध्वजस्य मध्यमपट्टिकायां (कुङ्कमः/श्वेतः) वर्णः वर्तते।
(घ) ध्वजस्य अध:पट्टिकायां (श्वेतः/हरितः) वर्णः वर्तते।
(ङ) ध्वजस्य मध्यपट्टिकायां (सुदर्शनचक्र/अशोकचक्र:) वर्तते।
उत्तर:
(क) राष्ट्र ध्वजे त्रयः वर्णाः सन्ति।
(ख) ध्वजस्य प्रथमपट्टिकायां केसर: वर्ण: वर्तते।
(ग) ध्वजस्य मध्यमपट्टिकायां श्वेतः वर्ण: वर्तते।
(घ) ध्वजस्य अध:पट्टिकायां हरितः वर्ण: वर्तते।
(ङ) ध्वजस्य मध्यपट्टिकायां अशोकचक्रः वर्तते। स्वतन्त्रतादिवसः हिन्दी अनुवाद (केचन छात्राः विद्यालयस्य प्राङ्गणे तिष्ठन्ति चर्चा कुर्वन्ति च) सुरेशः :
भो महेश! पश्य! अष्टमकक्षायाः छात्राः किं कुर्वन्ति? महेशः :
श्वः अगस्तमासस्य पञ्चदशदिनाङ्कः। अस्माकं स्वतन्त्रादिवसस्य समारोहः भविष्यति। अतः वरिष्ठाः छात्राः विद्यालये विशेषसज्जां कुर्वन्ति।

सुधीरः :
अहं पठितवान् यत् १८५७ तमे वर्षे प्रथमस्वतन्त्रतासंग्रामः अभवत्। ततः भारतीयाः स्वतन्त्रतायै निरन्तरं प्रयासम् अकुर्वन्। ते भीषणकष्टानि असहन्त।।

मनधीरः :
सत्यम्! अनन्तरम् एव १९४७ तमे वर्षे अगस्तमासस्य पञ्चदशदिनाङ्के तेषां प्रयत्नाः सफलाः जाताः। तस्य स्मृत्यर्थम् एव प्रतिवर्ष स्वतन्त्रतादिवसस्य उत्सवः भवति।

वरदा :
पश्य! सुरेश पश्य! अवन्तिका, मीनाक्षी काशीनाथ चः अत्रैव आगच्छन्ति। (सर्वे तत्र आगछन्ति) मीनाक्षी :
अहो शोभनम्! श्वः समारोहे किं किं भविष्यति?

अनवाद :
(कुछ छात्र विद्यालय के प्राङ्गण में खड़े हुए हैं और चर्चों करते हैं।)

सुरेश :
हे महेश! देखो! आठवीं कक्षा के छात्र क्या करते हैं?

महेश :
कल (आने वाला) अगस्त महीने की पन्द्रहवीं तारीख है। हमारे स्वतन्त्रता दिवस का समारोह (उत्सव) होगा। इसलिए वरिष्ठ छात्र विद्यालय में विशेष सजावट (तैयारी) करते हैं।

सुधीर :
मैंने पढ़ा था कि सन् १८५७ ई. में प्रथम स्वतन्त्रता संग्राम हुआ था। उसके बाद भारतीयों ने स्वतन्त्रता के लिए निरन्तर प्रयास किये। उन्होंने भयंकर कष्टों को सहन किया।

मनधीर :
सत्य है (ठीक है)! बाद में ही सन् १९४७ ई. में अगस्त महीने की पन्द्रहवीं तारीख को उनके प्रयत्न सफल हो गये। उनको स्मरण बनाये रखने के लिए ही प्रत्येक वर्ष स्वतन्त्रता दिवस का उत्सव होता है।

वरदा :
देखो! सुरेश देखो! अवन्तिका, मीनाक्षी और काशीनाथ यहाँ ही आ रहे हैं। (सभी वहाँ आ रहे है) मीनाक्षी :
अहा! यह कितना सुन्दर है। कल समारोह में क्या-क्या होगा?

सुरेशः :
सर्वे छात्रा: गणवेशे प्रातः सप्तवादने विद्यालयम् आगमिष्यन्ति। ध्वजस्थलस्य समीपे पङ्क्तिबद्धाः स्थास्यन्ति। सोमदत्त: :
सर्वे शिक्षकाः कर्मचारिणः अपि स्थास्यन्ति। अनन्तरम् अस्माकं प्रधानाध्यापकः ध्वजोत्तोलनं करिष्यति। तत्पश्चात् सर्वे समवेतस्वरेण ‘जनगणमन’ इति राष्ट्रगानं गास्यन्ति। पश्चात् प्रधानाध्यापकमहोदयः उद्बोधनं करिष्यति।

माधवी :
तदनन्तरं छात्रसभायां केचन छात्रा: गीतानि गास्यन्ति केचन च भाषणानि करिष्यन्ति। मिष्ठान्नवितरणेन कार्यक्रमस्य समापनं भविष्यति।

वरदा :
अहं संस्कृतमाध्यमेन तिलकस्य, महात्मागान्धि महोदयस्य, नेहरुमहोदयस्य, सुभाषचन्द्रस्य च महत्कार्यविषये भाषणं करिष्यामि।

नागेश: :
चन्द्रशेखर आजादः :
अशफाकउल्लाह खानः :
भगतसिंहादयः स्वतन्त्रतायै प्राणार्पणम् अकुर्वन्। भाषणस्य मम विषयः ‘क्रान्तिकारीणां कार्यम्’ इति अस्ति। मनधीरः :
शोभनो हि स्वतन्त्रतादिवसः। इदानीं वयं गृहं गच्छामः। मया अपि सुरेशमीनाक्षीकाशीनाथैश्च सह समूहगीतस्य अभ्यासः करणीयः।
“ध्वजो धूयतां भारतीयस्य लोके।”

अनवाद :
सुरेश :
सभी छात्र गणवेश में प्रातः सात बजे विद्यालय में आ जायेंगे। ध्वजस्थल के पास पंक्तिबद्ध खड़े हो जायेंगे। सोमदत्त :
सभी शिक्षक और कर्मचारी भी खड़े होंगे। इसके बाद हमारे प्रधानाध्यापक ध्वजारोहण करेंगे। उसके बाद, सभी एक स्वर से ‘जनगणमन’ इस राष्ट्रगान को गायेंगे। बाद में, प्रधानाध्यापक महोदय उद्बोधन करेंगे।

माधवी :
उसके बाद छात्रसभा में कुछ छात्र गीत गायेंगे और कुछ भाषण करेंगे। मिष्ठान्न वितरण के साथ ही कार्यक्रम का समापन हो जायेगा।

वरदा :
मैं संस्कृत भाषा के माध्यम से तिलक, महात्मा गांधी महोदय के, नेहरू महोदय के तथा सुभाषचन्द्र के महान कार्यों के विषय में भाषण करूँगी।

नागेश :
चन्द्रशेखर आजादः, अशफाक उल्लाह खान, भगतसिंह आदि ने स्वतन्त्रता के लिए प्राण न्योछावर कर दिए। मेरे भाषण का विषय है ‘क्रान्तिकारियों के कार्य’।

मनधीर :
स्वतन्त्रता दिवस (अति) शोभनीय है। अब हम सब घर चलते हैं। मुझे भी सुरेश, मीनाक्षी और काशीनाथ के साथ समूह गान का अभ्यास करना चाहिए। “भारतीय लोक में ध्वज ऊँचा ही लहराता रहे।”

स्वतन्त्रतादिवसः शब्दार्थाः प्राङ्गणे = प्राङ्गण में। तिष्ठन्ति = खड़े हैं। श्वः = आने वाला कल। विशेषसज्जां = विशेष सजावट। प्रथमस्वतन्त्रतासङ्ग्रामः = आजादी की पहली लड़ाई। निरन्तरम् = लगातार। भीषण कष्टानि = अत्यधिक कष्टों को। असहन्त = सहन किया। स्मृत्यर्थम् = स्मरण के लिये। धारयित्वा = पहनकर। ध्वज. स्थलस्य = झण्डा फहराने के स्थान के। स्थास्यन्ति = खड़े रहेंगे। ध्वजोत्तोलनं = झण्डा फहराना। समवेतस्वरेण = एक स्वर में। प्राणार्पणम् = बलिदान। अनन्तरम् = उसके बाद। गास्यन्ति = गाएँगे। धूयतां = फहराएँगे। गो

Hemant Singh

What is the full form of MPBSE?

MPBSE is the short form for Madhya Pradesh Board of Secondary Education.

From where can you get all the details regarding the MP Board class 10 and 12 exams and its resources?

One of the best source to find all the study materials and exam resources is the official website, mpbse.nic.in. Meanwhile students can also access the resources for free from MP Board Exam Resources.

What are the marks needed to pass the MP Board Exams?

To be deemed passed, students need to score at least 33 per cent marks aggregate and in each subject in MPBSE class 10 and class 12 exams. In 2018, nearly 20 lakh students had registered for the exam of which, 7.69 lakh are from class 12 or HSSC, nearly 11.48 lakh are from class 10.

How can I check my MP Board ssc results?

Students can get online to mpbse.nic.in, the official website to check for their results. For more detailed steps to check out ssc results, check out

Where to Check MP Board 12th Result 2020?

After the formal declaration of the results, the scorecards will be available on the official website of the board i.e. mpresults.nic.in. It is often seen that the official website of the board shows technical errors on the result day due to the numerous users visiting the site at the same time. If such situation arises this year, we request the students to visit mp12.jagranjosh.com to make the process hassle-free. Students awaiting to check their MP Board Class 12th result 2020 should also keep all their required details handy for fast and easy access to the results. We here at JagranJosh understand the amount of pressure and anxiety the candidates undergo during result times, and thus, we strive to make the process of checking the MP Board Class 12 result very simple on the part of the students.

How to Check MP 12th Board Result 2020 – Important Steps

The MP Board 12th Result 2020 will be made available on the official website i.e. mpbse.nic.in once it is formally announced. Alternatively, the students will also be able to check their MP Board 12th Result 2020 on this page of jagranjosh.com. Our team at JagranJosh has designed the result page to provide instant MP Board Result 2020 with just three simple steps by providing as detailed below:
Step 1:Find the result link on this page or visit mp12.jagranjosh.com
Step 2:Enter all the necessary details asked in the form
Step 3:Click on the ‘Submit’ button
Upon submitting all the requisite details and clicking on the ‘Submit’ button, the MP Board 12th Result 2020 will be displayed on the screen. After checking the MP Board Class 12 result, the students can also download a digital copy in a PDF format or take a printout of their MPBSE Result 2020 for future reference.

Previous Year Statistics of MP 12th Board Result

Results always bring about anxiety and excitement to the students. One of the biggest concerns of the students is whether they will achieve the expected marks or not. Many students often set a wrong expectation and get disappointed later on. In order to ease the pressure from the students and to help them to set realistic expectations, we have provided some key insights from last year’s MP Board 12th Result below. We hope these numbers will be useful for the candidates.
MP Board 12th Result – Last Year’s Statistics
Total students appeared (Regular): 32 lakh
Overall pass percentage: 37%
Pass Percentage Among Girls: 76.31%
Pass Percentage Among Boys: 68.94%

About Madhya Pradesh Board of Secondary Education

The Madhya Pradesh Board which conducts the Class 10 and Class 12 examinations in the state was established under the Madhya Pradesh Secondary Education Act, 1965. The Board was formed to regulate and conduct the affairs of the secondary education in the state. The MP Board of Secondary Education (MPBSE) serves as an exam conducting body and it regulates the education policies in the affiliated schools. The MPBSE conducts annual board exams to evaluate the academic performance of students at the HSC and the HSSC levels. The first MP Board examinations were held in the year 1959-60, in which approximately 80,000 students participated. Since then, the MP Board has managed to raise the number of participants significantly to approximately 10 lakh in past few years. Each year lakhs of students participate in the MP Board 12 Examinations and MP Board 10 Examinations conducted by the MPBSEs.

About The Author

Hemant Singh

Hello friends, I am Hemant, Technical Writer & Co-Founder of Education Learn Academy. Talking about education, I am a student. I enjoy learning things related to new technology and teaching others. I request you that you keep supporting us in this way and we will continue to provide new information for you. :)

Join Telegram to Receive 2024 Study Material for FREE Today!

Access 10 Lakh+ Premium Courses for Free!
Get our Own Exclusive Content Too.
Receive Quick Updates on the Latest Mods.
Receive Support in 5 Minutes.
You will Get everything you need on Telegram.